Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām / (1.1) Par.?
aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam // (1.2) Par.?
upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā / (2.1) Par.?
yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ // (2.2) Par.?
ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu / (3.1) Par.?
syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṃ vahethām // (3.2) Par.?
yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā / (4.1) Par.?
ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti // (4.2) Par.?
yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam / (5.1) Par.?
nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ // (5.2) Par.?
iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām / (6.1) Par.?
imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.041062831878662 secs.