UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10957
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti / (1.1)
Par.?
indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca // (1.2)
Par.?
ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ / (2.1)
Par.?
yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva // (2.2)
Par.?
tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe / (3.1)
Par.?
indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā // (3.2)
Par.?
sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti / (4.1)
Par.?
kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān // (4.2)
Par.?
tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ / (5.1)
Par.?
śucikrandaṃ yajatam pastyānām bṛhaspatim anarvāṇaṃ huvema // (5.2)
Par.?
taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti / (6.1)
Par.?
sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ // (6.2)
Par.?
sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ / (7.1)
Par.?
bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ // (7.2)
Par.?
devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā / (8.1)
Par.?
dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā // (8.2)
Par.?
iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri / (9.1)
Par.?
aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ // (9.2)
Par.?
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya / (10.1)
Par.?
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ // (10.2)
Par.?
Duration=0.052505970001221 secs.