Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ / (1.1) Par.?
adhi
indecl.
yat
indecl.
idam
l.s.m.
vājin
l.s.m.
∞ iva
indecl.
śubh
n.p.f.
spṛdh
3. pl., Pre. ind.
← pū (1.2) [advcl]
dhī,
n.p.f.
sūrya
l.s.m.
na
indecl.
viś,
n.p.f.
apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma // (1.2) Par.?
ap
ac.p.f.
vṛ
Pre. ind., n.s.m.

3. sg., Pre. ind.
root
→ spṛdh (1.1) [advcl]
kavīy
Pre. ind., n.s.m.
vraja
ac.s.m.
na
indecl.
paśu
comp.
∞ vardhana
d.s.n.
manman,
ac.s.n.
dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta / (2.1) Par.?
dvitā
indecl.
vivṛ
Pre. ind., n.s.m.
root
amṛta
g.s.n.
dhāman.
ac.s.n.
svarvid
d.s.m.
bhuvana
n.p.n.
prath.
3. pl., Pre. inj.
root
dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum // (2.2) Par.?
dhī
n.p.f.
pyā
Pre. ind., n.p.f.
svasara
l.s.n.
na
indecl.
go
n.p.f.
ṛtāy
Pre. ind., n.p.f.
abhi
indecl.
vāś
3. pl., Perf.
root
indu.
ac.s.m.
pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā / (3.1) Par.?
pari
indecl.
yat
indecl.
kavi
n.s.m.
kāvya
ac.p.n.
bhṛ
3. sg., Pre. ind.
→ bhūṣ (3.2) [advcl]
śūra
n.s.m.
na
indecl.
ratha
n.s.m.
bhuvana
ac.p.n.
viśva,
ac.p.n.
deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ // (3.2) Par.?
deva
l.p.m.
yaśas
ac.s.n.
marta
d.s.m.
bhūṣ
Pre. ind., n.s.m.
← bhṛ (3.1) [advcl]
dakṣa
d.s.m.
rai
ac.p.m.
puru
comp.
∞ bhū
l.p.f.
navyas,
ac.s.n.
śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti / (4.1) Par.?
śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau // (4.2) Par.?
iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān / (5.1) Par.?
viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn // (5.2) Par.?
Duration=0.023882865905762 secs.