Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya // (1.1) Par.?
indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ // (2.1) Par.?
evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ // (3.1) Par.?
pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma // (4.1) Par.?
śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai // (5.1) Par.?
divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva // (6.1) Par.?
pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ // (7.1) Par.?
nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit // (8.1) Par.?
induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ // (9.1) Par.?
pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya // (10.1) Par.?

2. sg., Pre. imp.
root
soma
v.s.m.
kratu
d.s.m.
dakṣa
d.s.m.
∞ aśva
n.s.m.
na
indecl.
nij
PPP, n.s.m.
vājin
n.s.m.
dhana.
d.s.n.
taṃ te sotāro rasam madāya punanti somam mahe dyumnāya // (11.1) Par.?
śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum // (12.1) Par.?
induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya // (13.1) Par.?
bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna // (14.1) Par.?
pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya // (15.1) Par.?
pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam // (16.1) Par.?
sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ // (17.1) Par.?
pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ // (18.1) Par.?
asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ // (19.1) Par.?
añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya // (20.1) Par.?
devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti // (21.1) Par.?
indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ // (22.1) Par.?
Duration=0.034905195236206 secs.