Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu / (1.1) Par.?
indrāgnī tasya bodhatam // (1.2) Par.?
tośāsā rathayāvānā vṛtrahaṇāparājitā / (2.1) Par.?
indrāgnī tasya bodhatam // (2.2) Par.?
idaṃ vām madiram madhv adhukṣann adribhir naraḥ / (3.1) Par.?
indrāgnī tasya bodhatam // (3.2) Par.?
juṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī / (4.1) Par.?
indrāgnī ā gataṃ narā // (4.2) Par.?
imā juṣethāṃ savanā yebhir havyāny ūhathuḥ / (5.1) Par.?
indrāgnī ā gataṃ narā // (5.2) Par.?
imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama / (6.1) Par.?
indrāgnī ā gataṃ narā // (6.2) Par.?
prātaryāvabhir ā gataṃ devebhir jenyāvasū / (7.1) Par.?
indrāgnī somapītaye // (7.2) Par.?
śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam / (8.1) Par.?
indrāgnī somapītaye // (8.2) Par.?
evā vām ahva ūtaye yathāhuvanta medhirāḥ / (9.1) Par.?
eva
indecl.
tvad
ac.d.a.
hvā
1. sg., them. aor.
root
→ agni (9.2) [vocative]
ūti,
d.s.f.
yathā
indecl.
∞ hvā
3. pl., Impf.
→ pīti (9.2) [advcl:fin]
medhira
n.p.m.
indrāgnī somapītaye // (9.2) Par.?
indra
comp.
∞ agni
v.d.m.
← hvā (9.1) [vocative]
soma
comp.
∞ pīti.
d.s.f.
← hvā (9.1) [advcl]
āhaṃ sarasvatīvator indrāgnyor avo vṛṇe / (10.1) Par.?
yābhyāṃ gāyatram ṛcyate // (10.2) Par.?
Duration=0.046272993087769 secs.