Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pro asmā upastutim bharatā yaj jujoṣati / (1.1) Par.?
ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ // (1.2) Par.?
ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ / (2.1) Par.?
pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ // (2.2) Par.?
ahitena cid arvatā jīradānuḥ siṣāsati / (3.1) Par.?
pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ // (3.2) Par.?
ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā / (4.1) Par.?
yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ // (4.2) Par.?
dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam / (5.1) Par.?
tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ // (5.2) Par.?
ava caṣṭa ṛcīṣamo 'vatāṁ iva mānuṣaḥ / (6.1) Par.?
juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujam bhadrā indrasya rātayaḥ // (6.2) Par.?
viśve ta indra vīryaṃ devā anu kratuṃ daduḥ / (7.1) Par.?
bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ // (7.2) Par.?
gṛṇe tad indra te śava upamaṃ devatātaye / (8.1) Par.?
yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ // (8.2) Par.?
samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā / (9.1) Par.?
vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ // (9.2) Par.?
uj jātam indra te śava ut tvām ut tava kratum / (10.1) Par.?
bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ // (10.2) Par.?
ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā / (11.1) Par.?
arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ // (11.2) Par.?
satyam id vā u taṃ vayam indraṃ stavāma nānṛtam / (12.1) Par.?
mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ // (12.2) Par.?
Duration=0.045706033706665 secs.