Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11269
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ / (1.1) Par.?
ava brahmadviṣo jahi // (1.2) Par.?
padā paṇīṃr arādhaso ni bādhasva mahāṁ asi / (2.1) Par.?
nahi tvā kaścana prati // (2.2) Par.?
tvam īśiṣe sutānām indra tvam asutānām / (3.1) Par.?
tvaṃ rājā janānām // (3.2) Par.?
ehi prehi kṣayo divy āghoṣañcarṣaṇīnām / (4.1) Par.?
obhe pṛṇāsi rodasī // (4.2) Par.?
tyaṃ cit parvataṃ giriṃ śatavantaṃ sahasriṇam / (5.1) Par.?
vi stotṛbhyo rurojitha // (5.2) Par.?
vayam u tvā divā sute vayaṃ naktaṃ havāmahe / (6.1) Par.?
asmākaṃ kāmam ā pṛṇa // (6.2) Par.?
kva sya vṛṣabho yuvā tuvigrīvo anānataḥ / (7.1) Par.?
brahmā kas taṃ saparyati // (7.2) Par.?
kasya svit savanaṃ vṛṣā jujuṣvāṁ ava gacchati / (8.1) Par.?
indraṃ ka u svid ā cake // (8.2) Par.?
kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā / (9.1) Par.?
ukthe ka u svid antamaḥ // (9.2) Par.?
ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate / (10.1) Par.?
tasyehi pra dravā piba // (10.2) Par.?
ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ / (11.1) Par.?
ārjīkīye madintamaḥ // (11.2) Par.?
tam adya rādhase mahe cārum madāya ghṛṣvaye / (12.1) Par.?
ehīm indra dravā piba // (12.2) Par.?
Duration=0.062533140182495 secs.