Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne bṛhad vayo dadhāsi deva dāśuṣe / (1.1) Par.?
kavir gṛhapatir yuvā // (1.2) Par.?
sa na īᄆānayā saha devāṁ agne duvasyuvā / (2.1) Par.?
cikid vibhānav ā vaha // (2.2) Par.?
tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya / (3.1) Par.?
abhi ṣmo vājasātaye // (3.2) Par.?
aurvabhṛguvac chucim apnavānavad ā huve / (4.1) Par.?
agniṃ samudravāsasam // (4.2) Par.?
huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ / (5.1) Par.?
agniṃ samudravāsasam // (5.2) Par.?
ā savaṃ savitur yathā bhagasyeva bhujiṃ huve / (6.1) Par.?
ā
indecl.
sava
ac.s.m.
savitṛ
g.s.m.
yathā
indecl.
bhaga
g.s.m.
∞ iva
indecl.
bhuji
ac.s.f.
hvā
1. sg., Pre. ind.
root
→ agni (6.2) [obj]
agniṃ samudravāsasam // (6.2) Par.?
agni
ac.s.m.
← hvā (6.1) [obj]
samudra
comp.
∞ vāsas,
ac.s.m.
agniṃ vo vṛdhantam adhvarāṇām purūtamam / (7.1) Par.?
acchā naptre sahasvate // (7.2) Par.?
ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā / (8.1) Par.?
asya kratvā yaśasvataḥ // (8.2) Par.?
ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate / (9.1) Par.?
ā vājair upa no gamat // (9.2) Par.?
viśveṣām iha stuhi hotṝṇāṃ yaśastamam / (10.1) Par.?
agniṃ yajñeṣu pūrvyam // (10.2) Par.?
śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā / (11.1) Par.?
dīdāya dīrghaśruttamaḥ // (11.2) Par.?
tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam / (12.1) Par.?
tad
ac.s.m.
arvant
ac.s.m.
na
indecl.
sānasi
ac.s.m.
gṛ
2. sg., Pre. imp.
root
vipra
v.s.m.
śuṣmin
ac.s.m.
→ yātay (12.2) [acl:attr]
mitraṃ na yātayajjanam // (12.2) Par.?
mitra
ac.s.m.
na
indecl.
yātay
Pre. ind., comp.
← śuṣmin (12.1) [acl]
∞ jana.
ac.s.m.
upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ / (13.1) Par.?
vāyor anīke asthiran // (13.2) Par.?
yasya tridhātv avṛtam barhis tasthāv asaṃdinam / (14.1) Par.?
āpaś cin ni dadhā padam // (14.2) Par.?
padaṃ devasya mīᄆhuṣo 'nādhṛṣṭābhir ūtibhiḥ / (15.1) Par.?
pada
n.s.n.
← upadṛś (15.2) [nsubj]
deva
g.s.m.
ūti
i.p.f.
bhadrā sūrya ivopadṛk // (15.2) Par.?
bhadra
n.s.f.
sūrya
n.s.m.
iva
indecl.
∞ upadṛś.
n.s.f.
root
→ pada (15.1) [nsubj]
agne ghṛtasya dhītibhis tepāno deva śociṣā / (16.1) Par.?
ā devān vakṣi yakṣi ca // (16.2) Par.?
taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ / (17.1) Par.?
havyavāham amartyam // (17.2) Par.?
pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam / (18.1) Par.?
havyavāhaṃ ni ṣedire // (18.2) Par.?
nahi me asty aghnyā na svadhitir vananvati / (19.1) Par.?
athaitādṛg bharāmi te // (19.2) Par.?
yad agne kāni kāni cid ā te dārūṇi dadhmasi / (20.1) Par.?
tā juṣasva yaviṣṭhya // (20.2) Par.?
yad atty upajihvikā yad vamro atisarpati / (21.1) Par.?
sarvaṃ tad astu te ghṛtam // (21.2) Par.?
agnim indhāno manasā dhiyaṃ saceta martyaḥ / (22.1) Par.?
agnim īdhe vivasvabhiḥ // (22.2) Par.?
Duration=0.11199688911438 secs.