UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11396
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ya ānataḥ parāṇato dāror ivāpatakṣaṇam / (1.1)
Par.?
śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ // (1.2)
Par.?
ya ubhayena praharasi puchena cāsyena ca / (2.1)
Par.?
āsye cana te viṣaṃ kutas te puchadhāv asat // (2.2)
Par.?
vidutsurasya dānavasya tasya tvaṃ napād asi / (3.1)
Par.?
tasyāgre arasaṃ viṣaṃ tatas tavārasaṃ viṣam // (3.2)
Par.?
arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram / (4.1)
Par.?
vadhriṃ tvā cakrur devā amṛtāsa āsuram // (4.2)
Par.?
iyattakaḥ kuṣumbhakas takaṃ bhinadmi śamyayā / (5.1)
Par.?
tato viṣaṃ parāsicam apācīm anu saṃvatam // (5.2)
Par.?
imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ / (6.1)
Par.?
tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva // (6.2)
Par.?
navānāṃ navatīnām ity ekā // (7.1)
Par.?
Duration=0.023309946060181 secs.