Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against poison, venom, poison, antidotes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya ānataḥ parāṇato dāror ivāpatakṣaṇam / (1.1) Par.?
śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ // (1.2) Par.?
ya ubhayena praharasi puchena cāsyena ca / (2.1) Par.?
āsye cana te viṣaṃ kutas te puchadhāv asat // (2.2) Par.?
vidutsurasya dānavasya tasya tvaṃ napād asi / (3.1) Par.?
tasyāgre arasaṃ viṣaṃ tatas tavārasaṃ viṣam // (3.2) Par.?
arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram / (4.1) Par.?
vadhriṃ tvā cakrur devā amṛtāsa āsuram // (4.2) Par.?
iyattakaḥ kuṣumbhakas takaṃ bhinadmi śamyayā / (5.1) Par.?
tato viṣaṃ parāsicam apācīm anu saṃvatam // (5.2) Par.?
imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ / (6.1) Par.?
tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva // (6.2) Par.?
navānāṃ navatīnām ity ekā // (7.1) Par.?
Duration=0.023309946060181 secs.