Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against evil, for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vrātam aham apakṣānāṃ vrātaṃ muṇḍīyasām uta / (1.1) Par.?
vrātaṃ muṇḍivlānām ahaṃ pra dhvāṅkṣāṁ iva cātaye // (1.2) Par.?
pravaktā pramādayitā nidrā tandrīs tṛtīyakaḥ / (2.1) Par.?
tān jaṅgiḍasyāgninā sarvān prati dahāmasi // (2.2) Par.?
aśuddhān naḥ pari pāhi rakṣobhya uta jaṅgiḍa / (3.1) Par.?
yātudhānāt kimīdinas tasmān naḥ pāhi jaṅgiḍa // (3.2) Par.?
apsarābhyo gandharvebhyo devebhyo asurebhyaḥ / (4.1) Par.?
atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa // (4.2) Par.?
ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān / (5.1) Par.?
ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa // (5.2) Par.?
akarmāgnim adhipām asya devam anvārapsi sahasā daivyena / (6.1) Par.?
sahasvān naḥ sahasā pātu jaṅgiḍo yathā jayema pṛtanājyeṣu // (6.2) Par.?
satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau / (7.1) Par.?
satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam // (7.2) Par.?
Duration=0.027338027954102 secs.