UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11398
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iyattikā śakuntikā sakā jaghāsa te viṣam / (1.1)
Par.?
māhaṃ mṛṣi mo asau puruṣo mṛta / (1.2)
Par.?
sa cana marati mā vayaṃ marāma / (1.3)
Par.?
āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat // (1.4)
Par.?
sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe // (2)
Par.?
triṣaptā visphuliṅgakā viṣasya puṣpakam akṣan // (3)
Par.?
ālvantaruṭaṃ viṣaṃ vidārī karambho arasaṃ viṣam // (4)
Par.?
vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ // (5)
Par.?
śakuntikā me abravīd viṣapuṣpaṃ dhayantikā // (6)
Par.?
na ropayati na mādayati na viṣaṃ hanti pūruṣam / (7.1)
Par.?
māhaṃ mṛṣi mo asau puruṣo mṛta / (7.2)
Par.?
sa cana marati mā vayaṃ marāma / (7.3)
Par.?
āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat // (7.4)
Par.?
navānāṃ navatīnām ity ekā // (8.1)
Par.?
Duration=0.029943943023682 secs.