Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against poison, venom, poison, antidotes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
khananti tvā taimātā dāsā arasabāhavaḥ / (1.1) Par.?
dāsy asi prakrīr asy utkhātam arasaṃ viṣam // (1.2) Par.?
adanti tvā kakkaṭāsaḥ kuruṅgā adhi sānuṣu / (2.1) Par.?
pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ // (2.2) Par.?
ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa / (3.1) Par.?
pra ropīr asya pātaya sūryaḥ pūrvā ivoṣasaḥ // (3.2) Par.?
sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ / (4.1) Par.?
tato yad antarā vanaṃ tat sarvaṃ viṣadūṣaṇam // (4.2) Par.?
madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu / (5.1) Par.?
uto niṣadya pātave atho ūrdhvāya tiṣṭhate // (5.2) Par.?
jaghāsa tvā lomakarṇas tan ny āsa paruṣṇiyām / (6.1) Par.?
tad bhaimīś cakrire srajaḥ sarvaṃ mahiṣado viṣam // (6.2) Par.?
urvyā urukṣitas turāyā aturasya ca / (7.1) Par.?
bhūmyā hi jagrabha nāma viṣaṃ vārayatām iti / (7.2) Par.?
viṣaṃ dūṣayatād iti // (7.3) Par.?
Duration=0.031416893005371 secs.