Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against poison, venom, poison, antidotes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahaṃ vā indramātaram indrojām indrabhrātaram / (1.1) Par.?
indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm // (1.2) Par.?
yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat / (2.1) Par.?
yad ejati prajāpati sarvaṃ tad viṣadūṣaṇam // (2.2) Par.?
sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ / (3.1) Par.?
tato yad antarā viṣaṃ tad vācā dūṣayāmasi // (3.2) Par.?
yāvat sūryo vitapati yāvac cābhivipaśyati / (4.1) Par.?
tāvad viṣasya dūṣaṇaṃ vaco nir mantrayāmahe // (4.2) Par.?
jihvā me madhusaṃsrāvā jihvā me madhuvādinī / (5.1) Par.?
jihve varcasvatī bhava māṃvate puruṣo riṣat // (5.2) Par.?
hā hai kalyāṇi subhage pṛśniparṇy anāture / (6.1) Par.?
imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya // (6.2) Par.?
yābhyo varṣanti vṛṣṭayo yābhir jīvanty aghnyāḥ / (7.1) Par.?
tā me viṣasya dūṣaṇīḥ savitā vy akāśayat // (7.2) Par.?
Duration=0.03339695930481 secs.