UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11407
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ahaṃ vā indramātaram indrojām indrabhrātaram / (1.1)
Par.?
indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm // (1.2)
Par.?
yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat / (2.1)
Par.?
yad ejati prajāpati sarvaṃ tad viṣadūṣaṇam // (2.2)
Par.?
sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ / (3.1)
Par.?
tato yad antarā viṣaṃ tad vācā dūṣayāmasi // (3.2)
Par.?
yāvat sūryo vitapati yāvac cābhivipaśyati / (4.1)
Par.?
tāvad viṣasya dūṣaṇaṃ vaco nir mantrayāmahe // (4.2)
Par.?
jihvā me madhusaṃsrāvā jihvā me madhuvādinī / (5.1)
Par.?
jihve varcasvatī bhava māṃvate puruṣo riṣat // (5.2)
Par.?
hā hai kalyāṇi subhage pṛśniparṇy anāture / (6.1)
Par.?
imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya // (6.2)
Par.?
yābhyo varṣanti vṛṣṭayo yābhir jīvanty aghnyāḥ / (7.1)
Par.?
tā me viṣasya dūṣaṇīḥ savitā vy akāśayat // (7.2)
Par.?
Duration=0.03339695930481 secs.