Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, ṛtuyāja, seasonal cups

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇā vā ṛtuyājās tad yad ṛtuyājaiścaranti prāṇān eva tad yajamāne dadhati // (1) Par.?
ṣaᄆ ṛtuneti yajanti prāṇam eva tad yajamāne dadhati // (2) Par.?
catvāra ṛtubhir iti yajanty apānam eva tad yajamāne dadhati // (3) Par.?
dvir ṛtunety upariṣṭād vyānam eva tad yajamāne dadhati // (4) Par.?
sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya // (5) Par.?
prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva // (6) Par.?
yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt // (7) Par.?
Duration=0.015429019927979 secs.