Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, nivid

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11594
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti // (1) Par.?
yan madhyato madhyaṃdine dhīyante tasmān madhye garbhā dhṛtāḥ // (2) Par.?
yad antatas tṛtīyasavane dhīyante tasmād amuto 'rvāñco garbhāḥ prajāyante prajātyai // (3) Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (4) Par.?
peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat // (5) Par.?
sarvato yajñasya peśasā śobhate ya evaṃ veda // (6) Par.?
Duration=0.018510103225708 secs.