Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres in sacrifice, gāyatrī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati // (1) Par.?
sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt // (2) Par.?
tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat // (3) Par.?
tad
g.s.f.
anuvisṛj
Abs., indecl.
kṛśānu
n.s.m.
soma
comp.
∞ pāla
n.s.m.
savya
g.s.m.
pad
g.s.m.
nakha
ac.s.m.
chid.
3. sg., them. aor.
root
tad
n.s.n.
∞ śalyaka
n.s.m.
bhū.
3. sg., Impf.
root
tasmāt
indecl.
tad
n.s.m.
nakha
n.s.n.
root
iva.
indecl.
yad
n.s.n.
vaśa
n.s.n.
sru,
3. sg., Impf.
tad
n.s.f.
vaśā
n.s.f.
∞ bhū.
3. sg., Impf.
root
tasmāt
indecl.
tad
n.s.f.
havis
n.s.n.
root
iva
indecl.
∞ atha
indecl.
yad
n.s.m.
śalya
n.s.m.
yad
n.s.n.
anīka
n.s.n.
as,
3. sg., Impf.
tad
n.s.m.
sarpa
n.s.m.
bhū.
3. sg., Impf.
root
sahas
ab.s.n.
svaja.
n.s.m.
yad
n.p.n.
parṇa,
n.p.n.
tad
n.p.m.
yad
n.p.n.
snāvan,
n.p.n.
tad
n.p.m.
yad
n.s.n.
tejana,
n.s.n.
tad
n.s.m.
andhāhi.
n.s.m.
tad
n.s.f.
∞ u
indecl.
tad
n.s.f.
tathā
indecl.
∞ iṣu
n.s.m.
bhū.
3. sg., Impf.
Duration=0.011673212051392 secs.