Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati, Time, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11755
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam // (1) Par.?
ubhaye rādhnuvanti ya evaṃ vidvāṃso yajante ca yājayanti ca // (2) Par.?
te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta // (3) Par.?
apa pāpmānaṃ hate ya evaṃ veda // (4) Par.?
sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti // (5) Par.?
jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata // (6) Par.?
jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti // (7) Par.?
indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta // (8) Par.?
tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda // (9) Par.?
ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ // (10) Par.?
samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda // (11) Par.?
Duration=0.029242038726807 secs.