UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11798
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya / (1.1)
Par.?
tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema // (1.2)
Par.?
vṛṣabhaṃ vājinaṃ vayaṃ paurṇamāsaṃ yajāmahe / (2.1)
Par.?
sa no dadātv akṣitāṃ rayim anupadasvatīm // (2.2)
Par.?
prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna / (3.1)
Par.?
yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām // (3.2)
Par.?
paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu / (4.1)
Par.?
ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ // (4.2)
Par.?
Duration=0.030203104019165 secs.