Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Paurṇāmāsī, for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya / (1.1) Par.?
tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema // (1.2) Par.?
vṛṣabhaṃ vājinaṃ vayaṃ paurṇamāsaṃ yajāmahe / (2.1) Par.?
sa no dadātv akṣitāṃ rayim anupadasvatīm // (2.2) Par.?
prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna / (3.1) Par.?
yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām // (3.2) Par.?
paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu / (4.1) Par.?
ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ // (4.2) Par.?
Duration=0.030203104019165 secs.