Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat // (1) Par.?
rohati sapta svargāṃllokān ya evaṃ veda // (2) Par.?
tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti // (3) Par.?
ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai // (4) Par.?
saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti // (5) Par.?
Duration=0.014898061752319 secs.