UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11893
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva // (1)
Par.?
mahad vai yakṣam yad ekam evāsmi // (3)
Par.?
hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti // (4)
Par.?
tad abhyaśrāmyad abhyatapat samatapat // (5)
Par.?
tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata // (6)
Par.?
mahad vai yakṣaṃ suvedam avidam aham iti // (9)
Par.?
tad yad abravīt // (10)
Par.?
mahad vai yakṣaṃ suvedam avidam aham iti // (11)
Par.?
tasmāt suvedo 'bhavat // (12)
Par.?
taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa // (13)
Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (14)
Par.?
Duration=0.03645396232605 secs.