UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11902
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta // (1)
Par.?
tad yat samavadravanta tasmāt samudra ucyate // (2)
Par.?
tā bhītā abruvan // (3)
Par.?
bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti // (4)
Par.?
yac ca vṛtvātiṣṭhaṃs tad varaṇo 'bhavat // (5)
Par.?
taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa // (6)
Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (7)
Par.?
sa samudrād amucyata // (8)
Par.?
sa mucyur abhavat // (9)
Par.?
taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa // (10)
Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (11)
Par.?
taṃ varuṇaṃ mṛtyum abhyaśrāmyad abhyatapat samatapat // (12)
Par.?
tasya śrāntasya taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat // (13)
Par.?
so 'ṅgaraso 'bhavat // (14)
Par.?
taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa // (15)
Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (16)
Par.?
Duration=0.032925844192505 secs.