Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, errors in sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran // (1) Par.?
namas te astu bhagavan // (2) Par.?
yajñasya no viriṣṭaṃ saṃdhehīti // (3) Par.?
tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati // (4) Par.?
triḥ kārayamānam ācāmayati ca samprokṣati ca // (5) Par.?
yajñavāstu ca samprokṣati // (6) Par.?
athāpi vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate // (7) Par.?
tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate // (8) Par.?
yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate // (9) Par.?
yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyante // (10) Par.?
ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante // (11) Par.?
dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate // (12) Par.?
putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate // (13) Par.?
svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam // (14) Par.?
Duration=0.039697885513306 secs.