Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12036
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asāv ādityo na vyarocata / (1.1) Par.?
tasmai devāḥ prāyaścittim aicchan / (1.2) Par.?
tasmā etāṃ daśarṣabhām ālabhanta tayaivāsmin rucam adadhuḥ / (1.3) Par.?
yo brahmavarcasakāmaḥ syāt tasmā etāṃ daśarṣabhām ālabheta / (1.4) Par.?
amum evādityaṃ svena bhāgadheyenopadhāvati / (1.5) Par.?
sa evāsmin brahmavarcasaṃ dadhāti / (1.6) Par.?
brahmavarcasy eva bhavati / (1.7) Par.?
vasantā prātas trīṃllalāmān ālabheta grīṣme madhyaṃdine // (1.8) Par.?
śitipṛṣṭhāṁ śarady aparāhṇe trīñchitivārān / (2.1) Par.?
trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe / (2.2) Par.?
yāvanty eva tejāṃsi tānyevāvarunddhe / (2.3) Par.?
trayastraya ālabhyante / (2.4) Par.?
abhipūrvam evāsmin tejo dadhāti / (2.5) Par.?
saṃvatsaram paryālabhyante / (2.6) Par.?
saṃvatsaro vai brahmavarcasasya pradātā / (2.7) Par.?
saṃvatsara evāsmai brahmavarcasam prayacchati / (2.8) Par.?
brahmavarcasy eva bhavati / (2.9) Par.?
saṃvatsarasya parastāt prājāpatyaṃ kadrum // (2.10) Par.?
ālabheta / (3.1) Par.?
prajāpatiḥ sarvā devatāḥ / (3.2) Par.?
devatāsu eva pratitiṣṭhati / (3.3) Par.?
yadi bibhīyāt / (3.4) Par.?
duścarmā bhaviṣyāmīti somāpauṣṇaṃ śyāmam ālabheta / (3.5) Par.?
saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ / (3.6) Par.?
svayaivāsmai devatayā paśubhis tvacaṃ karoti / (3.7) Par.?
na duścarmā bhavati / (3.8) Par.?
devāś ca vai yamaś cāsmiṃlloke 'spardhanta / (3.9) Par.?
sa yamo devānām indriyaṃ vīryam ayuvata / (3.10) Par.?
tad yamasya // (3.11) Par.?
yamatvam / (4.1) Par.?
te devā amanyanta / (4.2) Par.?
yamo vā idam abhūd yad vayaṃ sma iti / (4.3) Par.?
te prajāpatim upādhāvan / (4.4) Par.?
sa etau prajāpatir ātmana ukṣavaśau niramimīta / (4.5) Par.?
te devā vaiṣṇāvaruṇīṃ vaśām ālabhantaindram ukṣāṇam / (4.6) Par.?
taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata / (4.7) Par.?
yo bhrātṛvyavānt syāt sa spardhamāno vaiṣṇāvaruṇīm // (4.8) Par.?
vaśām ālabhetaindram ukṣāṇam / (5.1) Par.?
varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte / (5.2) Par.?
bhavaty ātmanā parāsya bhrātṛvyo bhavati / (5.3) Par.?
indro vṛtram ahan / (5.4) Par.?
taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt / (5.5) Par.?
tasya vṛtrasya śīrṣato gāva udāyan / (5.6) Par.?
tā vaidehyo 'bhavan / (5.7) Par.?
tāsām ṛṣabho jaghane 'nūdait / (5.8) Par.?
tam indraḥ // (5.9) Par.?
acāyat / (6.1) Par.?
so 'manyata / (6.2) Par.?
yo vā imam ālabheta mucyetāsmāt pāpmana iti / (6.3) Par.?
sa āgneyaṃ kṛṣṇagrīvam ālabhataindram ṛṣabham / (6.4) Par.?
tasyāgnir eva svena bhāgadheyenopasṛtaḥ ṣoḍaśadhā vṛtrasya bhogān apy adahad aindreṇendriyam ātmann adhatta / (6.5) Par.?
yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham / (6.6) Par.?
agnir evāsya svena bhāgadheyenopasṛtaḥ // (6.7) Par.?
pāpmānam apidahaty aindreṇendriyam ātman dhatte / (7.1) Par.?
mucyate pāpmanaḥ / (7.2) Par.?
bhavaty eva / (7.3) Par.?
dyāvāpṛthivyāṃ dhenum ālabheta jyogaparuddhaḥ / (7.4) Par.?
anayor hi vā eṣo 'pratiṣṭhitaḥ / (7.5) Par.?
athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati / (7.6) Par.?
te evainam pratiṣṭhāṃ gamayataḥ / (7.7) Par.?
praty eva tiṣṭhati / (7.8) Par.?
paryāriṇī bhavati / (7.9) Par.?
paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ / (7.10) Par.?
samṛddhyai / (7.11) Par.?
vāyavyam // (7.12) Par.?
vatsam ālabheta / (8.1) Par.?
vāyur vā anayor vatsaḥ / (8.2) Par.?
ime vā etasmai lokā apaśuṣkā viḍ apaśuṣkā / (8.3) Par.?
athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati / (8.4) Par.?
sa evāsmā imāṃllokān viśam pradāpayati / (8.5) Par.?
prāsmā ime lokāḥ snuvanti / (8.6) Par.?
bhuñjaty enaṃ viḍ upatiṣṭhate // (8.7) Par.?
Duration=0.15148305892944 secs.