Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12048
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati // (1) Par.?
tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti // (2) Par.?
tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa // (3) Par.?
viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati // (4) Par.?
tad ṛṣabhavat paśumad bhavati paśūnām avaruddhyai // (5) Par.?
tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai // (6) Par.?
ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati // (7) Par.?
tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti // (8) Par.?
tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat // (9) Par.?
upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda // (10) Par.?
tad vai ṣaᄆṛcaṃ ṣaḍ vā ṛtava ṛtūnām āptyai // (11) Par.?
tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti // (12) Par.?
abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam // (13) Par.?
abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati // (14) Par.?
kavīṃr icchāmi saṃdṛśe sumedhā iti // (15) Par.?
ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati // (16) Par.?
tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda // (17) Par.?
tad aniruktam prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai // (18) Par.?
sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate // (19) Par.?
tad vai daśarcaṃ daśākṣarā virāᄆ annaṃ virāᄆ annādyasyāvaruddhyai // (20) Par.?
yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate // (21) Par.?
tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti // (22) Par.?
Duration=0.04583215713501 secs.