Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vedān uvācāgnīn ādadhīyeti // (1) Par.?
tān vāg abhyuvācāśvo vai sambhārāṇām iti // (2) Par.?
taṃ ghorāt krūrāt salilāt sarasa udāninyuḥ // (3) Par.?
tān vāg abhyuvācāśvaḥ śamyeteti // (4) Par.?
tatheti // (5) Par.?
tam ṛgveda etyovācāham aśvaṃ śameyam iti // (6) Par.?
tasmā abhisṛptāya mahad bhayaṃ sasṛje // (7) Par.?
sa etāṃ prācīṃ diśaṃ bheje // (8) Par.?
sa hovācāśānto nv ayam aśva iti // (9) Par.?
taṃ yajurveda etyovācāham aśvaṃ śameyam iti // (10) Par.?
tasmā abhisṛptāya mahad bhayaṃ sasṛje // (11) Par.?
sa etāṃ pratīcīṃ diśaṃ bheje // (12) Par.?
sa hovācāśānto nv ayam aśva iti // (13) Par.?
taṃ sāmaveda etyovācāham aśvaṃ śameyam iti // (14) Par.?
kena nu tvaṃ śamayiṣyasīti // (15) Par.?
rathantaraṃ nāma me sāmāghoraṃ cākrūraṃ ca // (16) Par.?
tenāśva abhiṣṭūyeteti // (17) Par.?
tasmā apy abhisṛptāya tad eva mahad bhayaṃ sasṛje // (18) Par.?
sa etām udīcīṃ diśaṃ bheje // (19) Par.?
sa hovācāśānto nv ayam aśva iti // (20) Par.?
tān vāg abhyuvāca śaṃyumātharvaṇaṃ gacchateti // (21) Par.?
te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti // (22) Par.?
tatheti // (23) Par.?
sa khalu kabandhasyātharvaṇasya putram āmantrayāmāsa vicārinn iti // (24) Par.?
bhago iti hāsmai pratiśrutaṃ pratiśuśrāva // (25) Par.?
aśvaḥ śamyeteti // (26) Par.?
tatheti // (27) Par.?
sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati // (28) Par.?
tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romasamarebhyo 'ṅgārā āśīryanta // (29) Par.?
so 'śvas tuṣṭo namaskāraṃ cakāra // (30) Par.?
namaḥ śaṃyumātharvaṇāya yo mā yajñiyam acīkᄆpad iti // (31) Par.?
bhaviṣyanti ha vā ato 'nye brāhmaṇā laghusambhāratamāḥ // (32) Par.?
ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā // (33) Par.?
etad vā ādityasya padaṃ yad bhūmiḥ // (34) Par.?
tasyaiva pada āhitaṃ bhaviṣyatīti // (35) Par.?
so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca // (36) Par.?
taṃ brāhmaṇā upavahanti taṃ brahmopākurute // (37) Par.?
eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam // (38) Par.?
Duration=0.091203927993774 secs.