Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra / (1.1) Par.?
upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam // (1.2) Par.?
ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā // (2.1) Par.?
tvaṃ turīyā vaśinī vaśāsi sakṛd yat tvā manasā garbha āśayat / (3.1) Par.?
vaśā tvaṃ vaśinī gaccha devānt satyāḥ santu yajamānasya kāmāḥ // (3.2) Par.?
ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ / (4.1) Par.?
tantuṃ tanvan rajaso bhānum anvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān / (4.2) Par.?
anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam // (4.3) Par.?
manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma // (5.1) Par.?
Duration=0.024019002914429 secs.