UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12239
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (1)
Par.?
tad eṣābhi yajñagāthā gīyate // (2)
Par.?
āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti // (3)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa // (4)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (5)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (6)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (7)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (8)
Par.?
bhūmir ha jagāv ity udāharanti // (9)
Par.?
na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ
didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti // (10)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (11)
Par.?
etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (12)
Par.?
tad apy eṣa śloko 'bhigītaḥ // (13)
Par.?
marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti // (14)
Par.?
Duration=0.034343004226685 secs.