Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres, prosody, gāyatrī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti // (1.1) Par.?
prastuvann evāṣṭābhir akṣaraiḥ prastauti / (2.1) Par.?
aṣṭākṣarā gāyatrī / (2.2) Par.?
akṣaram akṣaraṃ tryakṣaram / (2.3) Par.?
tac caturviṃśatiḥ sampadyante / (2.4) Par.?
caturviṃśatyakṣarā gāyatrī // (2.5) Par.?
tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste // (3.1) Par.?
Duration=0.012333869934082 secs.