Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, agnihotra, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ // (1) Par.?
ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ // (2) Par.?
atha hāyaṃ bhūtir nāma // (3) Par.?
teṣāṃ ha vaṣaṭkāraḥ śīrṣāṇi cicheda // (4) Par.?
ta imās tisraḥ pṛthivīḥ praviviśuḥ // (5) Par.?
tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti // (6) Par.?
eteṣu haivāsyāgniṣu hutam askannaṃ bhavati // (7) Par.?
atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ // (8) Par.?
te ha yajñasya kṛntatrāṇi dadṛśuḥ // (9) Par.?
tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti // (10) Par.?
tasmād etā darśapūrṇamāsābhyāṃ vā cāturmāsyair vā paśubandhena vā saumyena vādhvareṇeṣṭvopariṣṭāj japet // (11) Par.?
yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati // (12) Par.?
prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ // (13) Par.?
apāno vā idaṃ sarvam āharati // (14) Par.?
tasmād vayaṃ parastād viṣuvato 'rvācaḥ ṣaḍahān upaimaḥ // (15) Par.?
Duration=0.030634164810181 secs.