Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bārhatarāthantaraṃ vaṣaṭkuryāt purastād dīrgham upariṣṭāddhrasvam // (1) Par.?
yaddhrasvaṃ tad rathantaram // (2) Par.?
yaddīrghaṃ tad bṛhat // (3) Par.?
atho iyaṃ vai rathantaram asau bṛhat // (4) Par.?
anayor eva tat pratitiṣṭhati // (5) Par.?
athaitāvān vai vāco vikāraḥ // (6) Par.?
sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati // (7) Par.?
bhūr bhuva iti purastād yeyajāmahasya japati // (8) Par.?
vaṣaṭkṛtyānujapaty ojaḥ sahaḥ saha ojaḥ svar iti // (9) Par.?
vajro vai vaṣaṭkāraḥ // (10) Par.?
tam evaitat śamayati purastāccopariṣṭācca // (11) Par.?
atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca // (12) Par.?
tābhyām evainaṃ śamayati // (13) Par.?
atha yad agniṃ prathamaṃ devatānāṃ yajati // (14) Par.?
agnir vai devānāṃ mukham // (15) Par.?
mukhata eva tad devān prīṇāti // (16) Par.?
atha yat paurṇamāsyām agnīṣomau yajati // (17) Par.?
agnīṣomau vā antar vṛtra āstām // (18) Par.?
tāvindro nāśaknod abhi vajraṃ prahartum // (19) Par.?
yad upāṃśu yajati tena somaṃ prīṇāti // (20) Par.?
yan niruktaṃ tenāgnim // (21) Par.?
Duration=0.031810998916626 secs.