Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yat trīn anuyājān yajati // (1) Par.?
trayo vā ime lokāḥ // (2) Par.?
imān eva tallokān āpnoti // (3) Par.?
atha yat sarvam uttamam āha // (4) Par.?
pratiṣṭhā vai sviṣṭakṛt pratiṣṭhityā eva // (5) Par.?
atha yat sūktavākam āha // (6) Par.?
pratiṣṭhā vai sūktavākaḥ pratiṣṭhityā eva // (7) Par.?
atha yad dyāvāpṛthivyoḥ kīrtayati // (8) Par.?
pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva // (9) Par.?
agnir idaṃ havir ajuṣata iti haika āhuḥ // (10) Par.?
na tathā kuryāt // (11) Par.?
abhyāvartate hāsya devatā punaryajña iti manvānā // (12) Par.?
punar me haviḥ pradāsyatīti // (13) Par.?
sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha // (14) Par.?
tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt // (15) Par.?
atho yā evaitad devatāḥ purastād yajati // (16) Par.?
tābhir evaitad antataḥ pratitiṣṭhati // (17) Par.?
atha yat sūktavāke yajamānasya nāma gṛhṇāti // (18) Par.?
eṣa ha vai daiva ātmā yajamānasya yam ṛtvijaḥ saṃskurvanti // (19) Par.?
tasmād asya nāma gṛhṇāti // (20) Par.?
atra hi jāyate // (21) Par.?
uccair gṛhṇīyād yady apy ācāryaḥ syāt // (22) Par.?
tathā ha yajamāno 'pracyāvuko bhavati // (23) Par.?
atha pañcāśiṣo vadata iḍāyāṃ tisras tā aṣṭau // (24) Par.?
etābhir vai devāḥ sarvā aṣṭīr āśnuvata // (25) Par.?
tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute // (26) Par.?
atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti // (27) Par.?
na hi namaskāram ati devāḥ // (28) Par.?
atha yat śaṃyorvākam āha // (29) Par.?
pratiṣṭhā vai śamyorvākaḥ pratiṣṭhityā eva // (30) Par.?
atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra // (31) Par.?
tasmāt śamyorvākam āha // (32) Par.?
atha yad apa upaspṛśati // (33) Par.?
śāntir vai bheṣajam āpaḥ // (34) Par.?
śāntir evaiṣā bheṣajaṃ yajñe kriyate // (35) Par.?
Duration=0.091737031936646 secs.