Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, sākamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad agniṃ kavyavāhanam antato yajati // (1) Par.?
etat sviṣṭakṛto vai pitaraḥ // (2) Par.?
tasmād enam antato yajati // (3) Par.?
atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam // (4) Par.?
atha yad iḍām upahūyāvaghrāya na prāśnanti // (5) Par.?
paśavo vā iḍā // (6) Par.?
ned yajamānasya paśūn pravṛṇajānīti // (7) Par.?
atha yad adhvaryuḥ pitṛbhyo dadāti // (8) Par.?
pitṝn eva tat prīṇāti // (9) Par.?
atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam // (10) Par.?
atha yad ṛcaṃ japanti svastyayanam eva tat kurvate // (11) Par.?
atha yad udañcaḥ paretya gārhapatyāhavanīyā upatiṣṭhante // (12) Par.?
prītvaiva tad deveṣvantato 'rthaṃ vadante // (13) Par.?
atho dakṣiṇāsaṃstho vai pitṛyajñaḥ // (14) Par.?
tam evaitad udaksaṃsthaṃ kurvanti // (15) Par.?
atha yat prāñca upaniṣkramya ādityam upatiṣṭhante // (16) Par.?
devaloko vā ādityaḥ // (17) Par.?
pitṛlokaḥ pitaraḥ // (18) Par.?
devalokam eva tat pitṛlokād abhyutkrāmanti // (19) Par.?
atha yat sūktavāke yajamānasya nāma na gṛhṇāti // (20) Par.?
ned yajamānaṃ pravṛṇajānīti // (21) Par.?
atha yat patnīsaṃyājair na caranti // (22) Par.?
net patnyaḥ pravṛṇajāmeti // (23) Par.?
atha yad udañcaḥ paretya tryambakaiścaranti // (24) Par.?
rudram eva tat svāyāṃ diśi prīṇanti // (25) Par.?
atho dakṣiṇāsaṃstho vai pitṛyajñaḥ // (26) Par.?
tam evaitad udaksaṃsthaṃ kurvanti // (27) Par.?
atha yad antata iṣṭveṣṭyā yajate // (28) Par.?
etatsaṃsthā vai sākamedhāḥ // (29) Par.?
tasmād antata iṣṭveṣṭyā yajate // (30) Par.?
atha yat parastāt paurṇamāsena yajate // (31) Par.?
tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati // (32) Par.?
Duration=0.14135980606079 secs.