Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age, for luck, happiness, well-being, good fortune

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam / (1.1) Par.?
idaṃ hiraṇyaṃ varcasvaj jaitrāyā viśatād u mām // (1.2) Par.?
uccair vāji pṛtanāṣāṭ sabhāsāhaṃ dhanañjayam / (2.1) Par.?
sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ // (2.2) Par.?
śunam ahaṃ hiraṇyasvapitur nāmeva jagrabha / (3.1) Par.?
tena māṃ sūryatvacam akaram puruṣapriyam // (3.2) Par.?
samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā / (4.1) Par.?
lakṣmī rāṣṭrasya yā mukhe tayā mām indra saṃ sṛja // (4.2) Par.?
agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu / (5.1) Par.?
ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti // (5.2) Par.?
yad veda rājā varuṇo yad u devī sarasvatī / (6.1) Par.?
indro yad vṛtrahā veda tan me varcasa āyuṣe // (6.2) Par.?
na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat / (7.1) Par.?
yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ // (7.2) Par.?
yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ / (8.1) Par.?
tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat // (8.2) Par.?
ghṛtād ulluptaṃ madhumat suvarṇam dhanañjayaṃ dharuṇaṃ dhārayiṣṇu / (9.1) Par.?
ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya // (9.2) Par.?
priyam mā kuru deveṣu priyaṃ rājasu mā kuru / (10.1) Par.?
priyaṃ viśveṣu goptreṣu mayi dhehi rucā rucam // (10.2) Par.?
Duration=0.043645858764648 secs.