Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mekhalām ābadhya daṇḍaṃ pradāya brahmacaryam ādiśet // (1.1) Par.?
brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti // (2.1) Par.?
dvādaśa varṣāṇi vedabrahmacaryaṃ grahaṇāntaṃ vā // (3.1) Par.?
sāyaṃ prātar bhikṣeta // (4.1) Par.?
sāyaṃ prātaḥ samidham ādadhyāt // (5.1) Par.?
apratyākhyāyinam agre bhikṣeta // (6.1) Par.?
apratyākhyāyinīṃ vā // (7.1) Par.?
bhavān bhikṣāṃ dadātv iti // (8.1) Par.?
anupravacanīyam iti vā // (9.1) Par.?
tad ācāryāya vedayīta // (10.1) Par.?
tiṣṭhed ahaḥśeṣam // (11.1) Par.?
astamite brahmaudanam anupravacanīyaṃ śrapayitvācāryāya vedayīta // (12.1) Par.?
ācāryaḥ samanvārabdhe juhuyāt sadasaspatim adbhutam iti // (13.1) Par.?
sāvitryā dvitīyam // (14.1) Par.?
yad yat kiṃcāta ūrdhvam anūktaṃ syāt // (15.1) Par.?
ṛṣibhyas tṛtīyam // (16.1) Par.?
sauviṣṭakṛtaṃ caturtham // (17.1) Par.?
brāhmaṇān bhojayitvā vedasamāptiṃ vācayīta // (18.1) Par.?
ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā // (19.1) Par.?
caritavratāya medhājananaṃ karoti // (20.1) Par.?
aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru / (21.1) Par.?
yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti // (21.2) Par.?
etena vāpanādi paridānāntaṃ vratādeśanaṃ vyākhyātam // (22.1) Par.?
ity anupetapūrvasya // (23.1) Par.?
athopetapūrvasya // (24.1) Par.?
kṛtākṛtaṃ keśavapanam // (25.1) Par.?
medhājananaṃ ca // (26.1) Par.?
aniruktaṃ paridānam // (27.1) Par.?
kālaśca // (28.1) Par.?
tat savitur vṛṇīmaha iti sāvitrīm // (29.1) Par.?
Duration=0.053772926330566 secs.