Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
smṛtaṃ nindā ca vidyā ca śraddhā prajñā ca pañcamī / (1.1) Par.?
iṣṭaṃ dattam adhītaṃ ca kṛtaṃ satyaṃ śrutaṃ vratam / (1.2) Par.?
yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti // (1.3) Par.?
mamāgne varca iti pratyṛcaṃ samidho 'bhyādadhyāt // (2.1) Par.?
yatrainaṃ pūjayiṣyanto bhavanti tatraitāṃ rātrīṃ vaset // (3.1) Par.?
vidyānte gurum arthena nimantrya kṛtānujñātasya vā snānam // (4.1) Par.?
tasyaitāni vratāni bhavanti // (5.1) Par.?
na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate // (6.1) Par.?
Duration=0.018275022506714 secs.