UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12588
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gurave prasrakṣyamāṇo nāma prabruvīta // (1.1)
Par.?
idaṃ vatsyāmo bho iti // (2.1)
Par.?
uccair ūrdhvaṃ nāmnaḥ // (3.1)
Par.?
prāṇāpānayor upāṃśu // (4.1)
Par.?
ā mandrair indra haribhir iti ca // (5.1)
Par.?
ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca // (6.1)
Par.?
samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya // (7.1)
Par.?
evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate // (8.1)
Par.?
vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca // (9.1)
Par.?
stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya // (10.1)
Par.?
yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya / (11.1)
Par.?
mā jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti // (11.2)
Par.?
saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti // (12.1)
Par.?
Duration=0.030704975128174 secs.