Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurave prasrakṣyamāṇo nāma prabruvīta // (1.1) Par.?
idaṃ vatsyāmo bho iti // (2.1) Par.?
uccair ūrdhvaṃ nāmnaḥ // (3.1) Par.?
prāṇāpānayor upāṃśu // (4.1) Par.?
ā mandrair indra haribhir iti ca // (5.1) Par.?
ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca // (6.1) Par.?
samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya // (7.1) Par.?
evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate // (8.1) Par.?
vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca // (9.1) Par.?
stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya // (10.1) Par.?
yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya / (11.1) Par.?
mā jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti // (11.2) Par.?
saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti // (12.1) Par.?
Duration=0.030704975128174 secs.