Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sacrificial post, yūpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha // (1) Par.?
ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha // (2) Par.?
yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti // (3) Par.?
abhirūpā anvāha // (4) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (5) Par.?
tā vai saptānvāha // (6) Par.?
sapta vai chandāṃsi // (7) Par.?
sarveṣām eva chandasām āptyai // (8) Par.?
triḥ prathamayā trir uttamayaikādaśa sampadyante // (9) Par.?
ekādaśākṣarā triṣṭup // (10) Par.?
traiṣṭubhāḥ paśavaḥ paśūnām evāptyai // (11) Par.?
iti nvekayūpa ekapaśau ca // (12) Par.?
atha yady ekayūpa ekādaśinīm ālabheran // (13) Par.?
paśau paśāvevādhvaryuḥ saṃpreṣyati // (14) Par.?
paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya // (15) Par.?
iti nvekayūpe // (16) Par.?
atha kathaṃ yūpaikādaśinyām iti // (17) Par.?
etā eva sapta saptādaśabhyo 'nubrūyāt // (18) Par.?
atha yam uttamaṃ saṃminvanti // (19) Par.?
tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya / (20.1) Par.?
tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati // (20.2) Par.?
yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya // (21) Par.?
Duration=0.038480997085571 secs.