Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti // (1) Par.?
śuklaṃ vā ca lohitaṃ cāgnīṣomayo rūpeṇeti // (2) Par.?
tasyaikādaśa prayājā ekādaśānuyājā ekādaśopayajaḥ // (3) Par.?
tāni trayastriṃśat // (4) Par.?
trayastriṃśad vai sarve devāḥ // (5) Par.?
sarveṣām eva devānāṃ prītyai // (6) Par.?
prāṇā vai prayājā apānā anuyājāḥ // (7) Par.?
tasmāt samā bhavanti // (8) Par.?
samānā hīme prāṇāpānāḥ // (9) Par.?
tad āhuḥ kasmād ṛcā prayājeṣu yajati pratīkair anuyājeṣviti // (10) Par.?
retaḥsiktir vai prayājāḥ // (11) Par.?
retodheyam anuyājāḥ // (12) Par.?
tasmādṛcā prayājeṣu yajati pratīkair anuyājeṣviti // (13) Par.?
atha yat sarvam uttamam āha // (14) Par.?
svarga eva talloke yajamānaṃ dadhāti // (15) Par.?
āprībhir āprīṇāti // (16) Par.?
sarveṇa ha vā eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate // (17) Par.?
tasya riricāna ivātmā bhavati // (18) Par.?
tam asyaitābhir āprībhir āprīṇāti // (19) Par.?
tad yad āprīṇāti // (20) Par.?
tasmād āpryo nāma // (21) Par.?
Duration=0.067912101745605 secs.