Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devān janam agan yajña iti skannam abhimantrayeta // (1) Par.?
janaṃ vā etad yajñasya gacchati yat skandati // (2) Par.?
jano hīyam asmad adhi // (3) Par.?
yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe // (4) Par.?
I 4,9(2)
pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ // (5) Par.?
yāvān eva yajñas tam ālabdhaḥ // (6) Par.?
ayaṃ vāva yaḥ pavata eṣa yajñaḥ // (7) Par.?
tam evāgrahīt // (8) Par.?
pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt // (9) Par.?
pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam // (10) Par.?
paśūn evāgrahīt // (11) Par.?
pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt // (12) Par.?
tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ // (13) Par.?
pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ // (14) Par.?
chandāṃsy evāgrahīt // (15) Par.?
caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ // (16) Par.?
imān eva lokān agrahīt // (17) Par.?
dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam / (18.1) Par.?
devavītyai tvā gṛhṇāmi // (18.2) Par.?
iti prajñāta ājyagrahaḥ pathāgāt // (19) Par.?
bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste // (20) Par.?
havyaṃ devebhya āśiṣo yajamānāya // (21) Par.?
devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt // (22) Par.?
Duration=0.05149507522583 secs.