Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12763
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne sūryavarcā asi / (1.1) Par.?
saṃ mām āyuṣā varcasā sṛja / (1.2) Par.?
saṃ tvam agne sūryasya jyotiṣāgathāḥ // (1.3) Par.?
sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya // (2.1) Par.?
indhānās tvā śataṃ himā dyumantaḥ samidhīmahi / (3.1) Par.?
vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam / (3.2) Par.?
agne sapatnadambhanaṃ suvīrāso adābhyam // (3.3) Par.?
agneḥ samid asi / (4.1) Par.?
abhiśastyā mā pāhi / (4.2) Par.?
somasya samid asi / (4.3) Par.?
paraspā ma edhi / (4.4) Par.?
yamasya samid asi / (4.5) Par.?
mṛtyor mā pāhi / (4.6) Par.?
āyurdhā agne 'si / (4.7) Par.?
āyur me dhehi / (4.8) Par.?
varcodhā agne 'si / (4.9) Par.?
varco me dhehi / (4.10) Par.?
cakṣuṣpā agne 'si / (4.11) Par.?
cakṣur me pāhi / (4.12) Par.?
śrotrapā agne 'si / (4.13) Par.?
śrotraṃ me pāhi / (4.14) Par.?
tanūpā agne 'si / (4.15) Par.?
tanvaṃ me pāhi / (4.16) Par.?
yan me agna ūnaṃ tanvas tan mā āpṛṇa / (4.17) Par.?
agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (4.18) Par.?
agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (4.19) Par.?
agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (4.20) Par.?
agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (4.21) Par.?
agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (4.22) Par.?
agne rucāṃ pate namas te ruce / (4.23) Par.?
mayi rucaṃ dhāḥ / (4.24) Par.?
citrāvaso svasti te pāram aśīya / (4.25) Par.?
arvāgvaso svasti te pāram aśīya / (4.26) Par.?
ambhaḥ stha / (4.27) Par.?
ambho vo bhakṣīya / (4.28) Par.?
mahaḥ stha / (4.29) Par.?
maho vo bhakṣīya / (4.30) Par.?
ūrjaḥ stha / (4.31) Par.?
ūrjaṃ vo bhakṣīya / (4.32) Par.?
rāyaspoṣaḥ stha / (4.33) Par.?
rāyaspoṣaṃ vo bhakṣīya // (4.34) Par.?
revatī ramadhvam asmin yonā asmin goṣṭhe / (5.1) Par.?
ayaṃ vo bandhuḥ / (5.2) Par.?
ito māpagāta / (5.3) Par.?
bahvīr bhavata / (5.4) Par.?
mā mā hāsiṣṭa // (5.5) Par.?
saṃhitāsi viśvarūpā morjā viśā gaupatyenā prajayā rāyaspoṣeṇa // (6.1) Par.?
mayi vo rāyaḥ śrayantāṃ / (7.1) Par.?
sahasrapoṣaṃ vo 'śīya // (7.2) Par.?
Duration=0.095440864562988 secs.