Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam // (1) Par.?
darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati // (2) Par.?
atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam // (3) Par.?
cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati // (4) Par.?
atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam // (5) Par.?
iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati // (6) Par.?
atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam // (7) Par.?
tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati // (8) Par.?
atha samidham ādāya prāṅ praiti // (9) Par.?
puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati // (10) Par.?
atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti // (11) Par.?
atha juhoti // (12) Par.?
sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti // (13) Par.?
atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti // (14) Par.?
Duration=0.039762020111084 secs.