Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitāṃ citāṃ cinvanti // (1) Par.?
tasyām enam ādadhati // (2) Par.?
tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam // (3) Par.?
pariśiṣṭāni yajñapātrāṇy upari dadhati // (4) Par.?
apo mṛnmayāny abhyavaharanti dadaty evāyasmayāni // (5) Par.?
athainaṃ sarpiṣābhyutpūrayanti // (6) Par.?
yajñapātreṣu sarpir āsiñcanti // (7) Par.?
Duration=0.014355897903442 secs.