Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12821
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 9,6(1) Der Daśahotṛ-Spruch nach einem Wunsch
yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta // (1) Par.?
tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata // (2) Par.?
avihito hi vā eṣo 'mithunaḥ // (3) Par.?
athaiṣa na prajāyate // (4) Par.?
tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate // (5) Par.?
prajāpatir vai daśahotā // (6) Par.?
jyāyān vai prajāpatir homāt // (7) Par.?
tasmāt tan na juhvati // (8) Par.?
prāṇyāpānet // (9) Par.?
apānam eva prāṇaṃ juhoti // (10) Par.?
I 9,6(2) Der Caturhotṛ-Spruch nach einem Wunsch 1
saṃgrāmiṇaṃ caturhotrā yājayet // (11) Par.?
caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta // (12) Par.?
pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham // (13) Par.?
caturhotrā vai devā indram ajanayan // (14) Par.?
yatarasmin khalu vai saṃgrāma indro bhavati sa jayati // (15) Par.?
indraṃ vāvāsyaitat saṃgrāme 'jījanat // (16) Par.?
jayati saṃgrāmam // (17) Par.?
I 9,6(2) Der Caturhotṛ-Spruch nach einem Wunsch 2
prajākāmaṃ caturhotrā yājayet // (18) Par.?
caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta // (19) Par.?
pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham // (20) Par.?
caturhotrā vai devā indram ajanayan // (21) Par.?
prajām asmai janayati // (22) Par.?
neva tv aparo 'nujāyate // (23) Par.?
tejasvīva tu bhavati // (24) Par.?
sarveṇa hy enam indriyeṇa janayati // (25) Par.?
I 9,6(4) Der Pañcahotṛ-Spruch nach einem Wunsch 1
paśukāmaṃ pañcahotrā yājayet // (26) Par.?
caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta // (27) Par.?
pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham // (28) Par.?
pañcahotrā vai devāḥ paśūn asṛjanta // (29) Par.?
paśūn eva sṛjate // (30) Par.?
I 9,6(5) Der Pañcahotṛ-Spruch nach einem Wunsch 2
bhrātṛvyavantaṃ pañcahotrā yājayet // (31) Par.?
caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta // (32) Par.?
pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham // (33) Par.?
pañcahotrā vai devā asurān parābhāvayan // (34) Par.?
parā pāpmānaṃ bhrātṛvyaṃ bhāvayati // (35) Par.?
I 9,6(6) Der Pañcahotṛ-Spruch nach einem Wunsch 3
svargakāmaṃ pañcahotrā yājayet // (36) Par.?
caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta // (37) Par.?
pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham // (38) Par.?
pañcahotrā vai devāḥ svar āyan // (39) Par.?
svar evaiti // (40) Par.?
I 9,6(7) Der Saptahotṛ-Spruch nach einem Wunsch
yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet // (41) Par.?
saptahotrā vai devā idaṃ samatanvan // (42) Par.?
samatata tājak // (43) Par.?
tādṛṅ punar bhavati yādṛk san yajate // (44) Par.?
Duration=0.069190979003906 secs.