UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
vrata
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13003
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gaudānika, vrātika, aupaniṣada
gaudānikavrātikaupaniṣadāḥ saṃvatsarāḥ // (1)
Par.?
teṣu sāyaṃ prātar udakopasparśanam // (2)
Par.?
nānupaspṛśya bhojanaṃ prātaḥ // (3)
Par.?
sāyam upaspṛśyā samidādhānāt // (4)
Par.?
araṇyāt samidham āhṛtyādadhyāt // (5)
Par.?
ādityavrātikaḥ saṃvatsaraḥ // (6)
Par.?
na yuktam ārohet // (8)
Par.?
ādityaṃ nāntardadhīta chattreṇa // (9)
Par.?
mahīm āsanaśayanābhyām upānadbhyāṃ ca // (10)
Par.?
nordhvaṃ jānvor apaḥ prasnāyāt // (11)
Par.?
anyatrācāryavacanāt // (12)
Par.?
vrātike vrataparvādityavrātike śukriyāṇyaupaniṣada upaniṣadaṃ śrāvayet // (13)
Par.?
Duration=0.025683879852295 secs.