UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13005
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dvādaśa varṣāṇi vedabrahmacaryam // (1)
Par.?
jananāt prabhṛtītyeke // (2)
Par.?
yāvadadhyayanaṃ vā // (3)
Par.?
sadā sāye samidādhānam // (4)
Par.?
sāyaṃ prātar bhaikṣacaraṇam // (5)
Par.?
dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau // (6)
Par.?
godāna
ṣoḍaśe godānakaraṇam // (7)
Par.?
tat keśāntakaraṇam ityācakṣate // (8)
Par.?
cauḍakaraṇena mantrā vyākhyātāḥ // (9)
Par.?
upanayanena vratadeśanam // (10)
Par.?
na tviha niyuktam ahataṃ vāsaḥ // (11)
Par.?
sarvāṇi lomanakhāni vāpayet // (12)
Par.?
śikhāvarjam ityaudgāhamanir // (13)
Par.?
uptakeśaḥ snāyāt // (14)
Par.?
vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte // (15)
Par.?
vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti // (16)
Par.?
vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute // (17)
Par.?
vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti // (18)
Par.?
vanaspatīnāṃ puṣpam asīti srajam ābadhnīte // (19)
Par.?
vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti // (20)
Par.?
ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti // (21)
Par.?
apoddhṛtya srajam ādeśayeta // (22)
Par.?
uktā dharmāḥ saṃvatsareṣu // (23)
Par.?
gaur dakṣiṇā // (24)
Par.?
Duration=0.04636812210083 secs.