Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): godāna, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvādaśa varṣāṇi vedabrahmacaryam // (1) Par.?
jananāt prabhṛtītyeke // (2) Par.?
yāvadadhyayanaṃ vā // (3) Par.?
sadā sāye samidādhānam // (4) Par.?
sāyaṃ prātar bhaikṣacaraṇam // (5) Par.?
dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau // (6) Par.?
godāna
ṣoḍaśe godānakaraṇam // (7) Par.?
tat keśāntakaraṇam ityācakṣate // (8) Par.?
cauḍakaraṇena mantrā vyākhyātāḥ // (9) Par.?
upanayanena vratadeśanam // (10) Par.?
na tviha niyuktam ahataṃ vāsaḥ // (11) Par.?
sarvāṇi lomanakhāni vāpayet // (12) Par.?
śikhāvarjam ityaudgāhamanir // (13) Par.?
uptakeśaḥ snāyāt // (14) Par.?
vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte // (15) Par.?
vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti // (16) Par.?
vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute // (17) Par.?
vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti // (18) Par.?
vanaspatīnāṃ puṣpam asīti srajam ābadhnīte // (19) Par.?
vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti // (20) Par.?
ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti // (21) Par.?
apoddhṛtya srajam ādeśayeta // (22) Par.?
uktā dharmāḥ saṃvatsareṣu // (23) Par.?
gaur dakṣiṇā // (24) Par.?
Duration=0.04636812210083 secs.