Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram // (1) Par.?
anuṣṭubham uttamāṃ sampādayatīyaṃ vā anuṣṭub asyām eva pratitiṣṭhati // (2) Par.?
vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhya eva pratitiṣṭhati // (3) Par.?
katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti // (4) Par.?
vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati // (5) Par.?
vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya // (6) Par.?
na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti // (7) Par.?
apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ // (8) Par.?
atho reta eva tat siñcanty āpo hi retaḥ // (9) Par.?
dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate // (10) Par.?
mahad iva pratyūhyaṃ mana evāsya tajjanayanti // (11) Par.?
udgātrā patnīḥ saṃkhyāpayanti retodheyāya // (12) Par.?
hiṅkāraṃ prati saṃkhyāpayanti hiṃkṛtāddhi reto dhīyate // (13) Par.?
ā tṛtīyāyāḥ saṃkhyāpayanti trivṛddhi retaḥ // (14) Par.?
Duration=0.032668113708496 secs.