Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sexuality, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā madhunāpunīta / (1.1) Par.?
tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti / (1.2) Par.?
kāmaṃ ha tv ācāryadattam aśnīyāt // (1.3) Par.?
athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati / (2.1) Par.?
tvam anupunīṣveti / (2.2) Par.?
sa bharaṇḍakeṣṇenāpunīta / (2.3) Par.?
pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda // (2.4) Par.?
tābhyāṃ sado mithunāya paryaśrayan / (3.1) Par.?
tasmād upavasathīyāṃ rātriṃ sadasi na śayīta / (3.2) Par.?
atra hy etāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavataḥ / (3.3) Par.?
sa yathā śreyasa upadraṣṭaivaṃ hi śaśvad īśvaro 'nulabdhaḥ parābhavitoḥ // (3.4) Par.?
atho āhur udgātur mukhe sambhavataḥ / (4.1) Par.?
udgātur eva mukhaṃ nekṣeteti // (4.2) Par.?
tad u vā āhuḥ kāmam evodgātur mukham īkṣeta / (5.1) Par.?
upavasathīyām evaitāṃ rātriṃ sadasi na śayīta / (5.2) Par.?
atra hy evaitāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavata iti // (5.3) Par.?
tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham / (6.1) Par.?
sā mām anuvratā bhūtvā prajāḥ prajanayāvahai / (6.2) Par.?
ehi saṃbhavāvahā iti // (6.3) Par.?
tāṃ sambhavann atyaricyata / (7.1) Par.?
so 'bravīn na vai tvānubhavāmi / (7.2) Par.?
virāḍ bhūtvā prajanayāveti / (7.3) Par.?
tatheti // (7.4) Par.?
tau virāḍ bhūtvā prājanayatām / (8.1) Par.?
hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām / (8.2) Par.?
te amum ajanayatāṃ yo 'sau tapati / (8.3) Par.?
te vyadravatām // (8.4) Par.?
Duration=0.07068395614624 secs.