Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13178
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā gāyatrī gāthayāpunīta nārāśaṃsyā triṣṭub raibhyā jagatī / (1.1) Par.?
bhīmam bata malam apāvadhiṣateti / (1.2) Par.?
tasmād bhīmalā dhiyo vā etāḥ / (1.3) Par.?
dhiyo vā imā malam apāvadhiṣateti / (1.4) Par.?
tasmād u bhīmalāḥ / (1.5) Par.?
tasmād u gāyatāṃ nāśnīyāt / (1.6) Par.?
malena hy ete jīvanti // (1.7) Par.?
athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati / (2.1) Par.?
tvam anupunīṣveti / (2.2) Par.?
sa ūrdhvagaṇenāpunīta // (2.3) Par.?
pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda // (3.1) Par.?
tābhyāṃ diśo mithunāya paryauhan / (4.1) Par.?
tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti // (4.2) Par.?
tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt / (5.1) Par.?
ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda // (5.2) Par.?
tayor yaḥ sambhavator ūrdhvaḥ śūṣo 'dravat prāṇās te / (6.1) Par.?
te prāṇā evordhvā adravan // (6.2) Par.?
so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham / (7.1) Par.?
sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam // (7.2) Par.?
athādhyātmam / (8.1) Par.?
prāṇa eva ud vāg eva gī mana eva tham / (8.2) Par.?
sa eṣo 'dhidevataṃ cādhyātmaṃ codgīthaḥ // (8.3) Par.?
sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati // (9.1) Par.?
Duration=0.0347580909729 secs.