Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, meteor, ulkā, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam // (1.1) Par.?
pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ // (2.1) Par.?
uteyaṃ bhūmir iti trir varuṇam abhiṣṭūya // (3.1) Par.?
apsu te rājann iti catasṛbhir vāruṇasya juhuyāt // (4.1) Par.?
vāyav ārundhi no mṛgān asmabhyaṃ mṛgayadbhyaḥ / (5.1) Par.?
sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya // (5.2) Par.?
āśānām iti diśyasya // (6.1) Par.?
prati tyaṃ cārum adhvaraṃ gopīthāya prahūyase / (7.1) Par.?
marudbhir agna āgahīti mārutasya // (7.2) Par.?
apām agnir ity āgneyasya // (8.1) Par.?
prajāpatiḥ salilād iti prājāpatyasya // (9.1) Par.?
apāṃ sūktair hiraṇyaśakalena sahodram apsu praveśayet // (10.1) Par.?
pra haiva varṣati // (11.1) Par.?
sarvasvaṃ tatra dakṣiṇā // (12.1) Par.?
tasya niṣkrayo yathārhaṃ yathāsaṃpad vā // (13.1) Par.?
Duration=0.023452043533325 secs.