Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma / (1.1) Par.?
ārocayāmi vo bhikṣavaḥ prativedayāmi // (1.2) Par.?
ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati / (2.1) Par.?
gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati / (2.2) Par.?
teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati // (2.3) Par.?
sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (3.1) Par.?
dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati // (4.1) Par.?
viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati // (5.1) Par.?
viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati // (6.1) Par.?
taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam // (7.1) Par.?
bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante // (8.1) Par.?
aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti // (9.1) Par.?
na ca tatra māraḥ pāpīyānavatāraṃ lapsyate / (10.1) Par.?
na ca māraparṣat prajñāsyate // (10.2) Par.?
bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca // (11.1) Par.?
api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti // (12.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (13.1) Par.?
paśyāmyahaṃ bhikṣava buddhacakṣuṣā sthaviro hyayaṃ kāśyapa buddha bheṣyati / (14.1) Par.?
anāgate 'dhvāni asaṃkhyakalpe kṛtvāna pūjāṃ dvipadottamānām // (14.2) Par.?
triṃśatsahasrāḥ paripūrṇakoṭyo jinānayaṃ drakṣyati kāśyapo hyayam / (15.1) Par.?
cariṣyatī tatra ca brahmacaryaṃ bauddhasya jñānasya kṛtena bhikṣavaḥ // (15.2) Par.?
kṛtvāna pūjāṃ dvipadottamānāṃ samudāniya jñānamidaṃ anuttaram / (16.1) Par.?
sa paścime cocchrayi lokanātho bhaviṣyate apratimo maharṣiḥ // (16.2) Par.?
kṣetraṃ ca tasya pravaraṃ bhaviṣyati vicitra śuddhaṃ śubha darśanīyam / (17.1) Par.?
manojñarūpaṃ sada premaṇīyaṃ suvarṇasūtraiḥ samalaṃkṛtaṃ ca // (17.2) Par.?
ratnāmayā vṛkṣa tahiṃ vicitrā aṣṭāpadasmiṃ tahi ekameke / (18.1) Par.?
manojñagandhaṃ ca vimuñcamānā bheṣyanti kṣetrasmi imasmi bhikṣo // (18.2) Par.?
puṣpaprakāraiḥ samalaṃkṛtaṃ ca vicitrapuṣpairupaśobhitaṃ ca / (19.1) Par.?
śvabhraprapātā na ca tatra santi samaṃ śivaṃ bheṣyati darśanīyam // (19.2) Par.?
tahi bodhisattvāna sahasrakoṭyaḥ sudāntacittāna maharddhikānām / (20.1) Par.?
vaipulyasūtrāntadharāṇa tāyināṃ bahū bhaviṣyanti sahasra neke // (20.2) Par.?
anāsravā antimadehadhāriṇo bheṣyanti ye śrāvaka dharmarājñaḥ / (21.1) Par.?
pramāṇu teṣāṃ na kadāci vidyate divyena jñānena gaṇitva kalpān // (21.2) Par.?
so dvādaśa antarakalpa sthāsyati saddharma viṃśāntarakalpa sthāsyati / (22.1) Par.?
pratirūpakaścāntarakalpa viṃśatiṃ raśmiprabhāsasya viyūha bheṣyati // (22.2) Par.?
atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma // (23.1) Par.?
tasyāṃ ca velāyāṃ pṛthak pṛthaṅmanaḥsaṃgītyā imā gāthā abhāṣanta // (24.1) Par.?
arhanta he mahāvīra śākyasiṃha narottama / (25.1) Par.?
asmākamanukampāya buddhaśabdamudīraya // (25.2) Par.?
avaśyamavasaraṃ jñātvā asmākaṃ pi narottama / (26.1) Par.?
amṛteneva siñcitvā vyākuruṣva vibhojana // (26.2) Par.?
durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam / (27.1) Par.?
pratīkṣa bhūya ucyeta hastaprāptasmi bhojane // (27.2) Par.?
Vaidya 99
evamevotsukā asmo hīnayānaṃ vicintaya / (28.1) Par.?
duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe // (28.2) Par.?
na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ / (29.1) Par.?
yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam // (29.2) Par.?
evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram / (30.1) Par.?
vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ // (30.2) Par.?
vyākarohi mahāvīra hitaiṣī anukampakaḥ / (31.1) Par.?
api dāridryacittānāṃ bhavedanto mahāmune // (31.2) Par.?
atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma / (32.1) Par.?
ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati // (32.2) Par.?
tatra ca brahmacaryaṃ cariṣyati bodhiṃ ca samudānayiṣyati // (33.1) Par.?
evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (34.1) Par.?
ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati // (35.1) Par.?
ratnāvabhāsaśca nāma sa kalpo bhaviṣyati // (36.1) Par.?
samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam // (37.1) Par.?
kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti // (38.1) Par.?
bahavaścāsya śrāvakā bhaviṣyantyaparimāṇā yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum // (39.1) Par.?
bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti // (40.1) Par.?
tasya ca bhagavato dvādaśāntarakalpān āyuṣpramāṇaṃ bhaviṣyati // (41.1) Par.?
viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati // (42.1) Par.?
viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati // (43.1) Par.?
sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṃ dharmaṃ deśayiṣyati bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati // (44.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (45.1) Par.?
ārocayāmi ahamadya bhikṣavaḥ prativedayāmyadya mamā śṛṇotha / (46.1) Par.?
sthaviraḥ subhūtirmama śrāvako 'yaṃ bhaviṣyate buddha anāgate 'dhvani // (46.2) Par.?
buddhāṃśca paśyitva mahānubhāvān triṃśacca pūrṇānayutāna koṭīḥ / (47.1) Par.?
Vaidya 100
cariṣyate carya tadānulomikīmimasya jñānasya kṛtena caiṣaḥ // (47.2) Par.?
sa paścime vīra samucchrayasmin dvātriṃśatīlakṣaṇarūpadhārī / (48.1) Par.?
suvarṇayūpapratimo maharṣirbhaviṣyate lokahitānukampī // (48.2) Par.?
sudarśanīyaṃ ca sukṣetra bheṣyati iṣṭaṃ manojñaṃ ca mahājanasya / (49.1) Par.?
vihariṣyate yatra sa lokabandhustāritva prāṇīnayutāna koṭīḥ // (49.2) Par.?
bahubodhisattvātra mahānubhāvā avivartyacakrasya pravartitāraḥ / (50.1) Par.?
tīkṣṇendriyāstasya jinasya śāsane ye śobhayiṣyanti ta buddhakṣetram // (50.2) Par.?
bahuśrāvakāstasya na saṃkhya teṣāṃ pramāṇu naivāsti kadāci teṣām / (51.1) Par.?
ṣaḍabhijña traividya maharddhikāśca aṣṭāvimokṣeṣu pratiṣṭhitāśca // (51.2) Par.?
acintiyaṃ ṛddhibalaṃ ca bheṣyati prakāśayantasyimamagrabodhim / (52.1) Par.?
devā manuṣyā yatha gaṅgavālikā bheṣyanti tasyo satataṃ kṛtāñjalī // (52.2) Par.?
so dvādaśo antarakalpa sthāsyapi saddharmu viṃśāntarakalpa sthāsyati / (53.1) Par.?
pratirūpako viṃśatimeva sthāsyati xxx kalpāntarāṇi dvipadottamasya // (53.2) Par.?
atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma / (54.1) Par.?
ārocayāmi vo bhikṣavaḥ prativedayāmi // (54.2) Par.?
ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati // (55.1) Par.?
parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām // (56.1) Par.?
tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukter aśmagarbhasya musāragalvasya saptamasya ratnasya // (57.1) Par.?
teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca // (58.1) Par.?
Vaidya 101, Dutt 105-106
tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati // (59.1) Par.?
sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (60.1) Par.?
pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam // (61.1) Par.?
dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati // (62.1) Par.?
viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati // (63.1) Par.?
viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati // (64.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (65.1) Par.?
śṛṇotha me bhikṣava adya sarve udāharantasya girāmananyathām / (66.1) Par.?
kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ kariṣyate pūja vināyakānām // (66.2) Par.?
satkāru teṣāṃ ca bahuprakāraṃ bahūvidhaṃ lokavināyakānām / (67.1) Par.?
stūpāṃśca kārāpayi nirvṛtānāṃ puṣpehi gandhehi ca pūjayiṣyati // (67.2) Par.?
labhitva so paścimakaṃ samucchrayaṃ pariśuddhakṣetrasmi jino bhaviṣyati / (68.1) Par.?
paripūrayitvā imameva jñānaṃ deśeṣyate prāṇisahasrakoṭinām // (68.2) Par.?
sa satkṛto loki sadevakasmin prabhākaro buddha vibhurbhaviṣyati / (69.1) Par.?
jāmbūnadābhāsu sa cāpi nāmnā saṃtārako devamanuṣyakoṭinām // (69.2) Par.?
bahubodhisattvāstatha śrāvakāśca amitā asaṃkhyā pi ca tatra kṣetre / (70.1) Par.?
upaśobhayiṣyanti ti buddhaśāsanaṃ bhavaprahīṇā vibhavāśca sarve // (70.2) Par.?
Vaidya 102
atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma / (71.1) Par.?
ārocayāmi vo bhikṣavaḥ prativedayāmi // (71.2) Par.?
ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati // (72.1) Par.?
parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān // (73.1) Par.?
tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya // (74.1) Par.?
yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena // (75.1) Par.?
teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ // (76.1) Par.?
tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati // (77.1) Par.?
paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (78.1) Par.?
manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati // (79.1) Par.?
ratiprapūrṇaśca nāma sa kalpo bhaviṣyati // (80.1) Par.?
pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca // (81.1) Par.?
caturviṃśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati // (82.1) Par.?
catvāriṃśacca antarakalpān saddharmaḥ sthāsyati // (83.1) Par.?
catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati // (84.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (85.1) Par.?
maudgalyagotro mama śrāvako 'yaṃ jahitva mānuṣyakamātmabhāvam / (86.1) Par.?
viṃśatsahasrāṇi jināna tāyināmanyāṃśca aṣṭau virajāna drakṣyati // (86.2) Par.?
cariṣyate tatra ca brahmacaryaṃ bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ / (87.1) Par.?
satkāru teṣāṃ dvipadottamānāṃ vividhaṃ tadā kāhi vināyakānām // (87.2) Par.?
saddharmu teṣāṃ vipulaṃ praṇītaṃ dhāretva kalpāna sahasrakoṭyaḥ / (88.1) Par.?
pūjāṃ ca stūpeṣu kariṣyate tadā parinirvṛtānāṃ sugatāna teṣām // (88.2) Par.?
ratnāmayān stūpa savaijayantān kariṣyate teṣa jinottamānām / (89.1) Par.?
puṣpehi gandhehi ca pūjayanto vādyehi vā lokahitānukampinām // (89.2) Par.?
tatpaścime caiva samucchrayasmin priyadarśane tatra manojñakṣetre / (90.1) Par.?
bhaviṣyate lokahitānukampī tamālapatracandanagandha nāmnā // (90.2) Par.?
caturviśapūrṇāntarakalpa tasya āyuṣpramāṇaṃ sugatasya bheṣyati / (91.1) Par.?
prakāśayantasyima buddhanetrīṃ manujeṣu deveṣu ca nityakālam // (91.2) Par.?
bahuśrāvakātasya jinasya tatra koṭī sahasrā yatha gaṅgavālikāḥ / (92.1) Par.?
ṣaḍabhijña traividya maharddhikāśca abhijñaprāptāḥ sugatasya śāsane // (92.2) Par.?
avaivartikāśco bahubodhisattvā ārabdhavīryāḥ sada saṃprajānāḥ / (93.1) Par.?
abhiyuktarūpāḥ sugatasya śāsane teṣāṃ sahasrāṇi bahūni tatra // (93.2) Par.?
parinirvṛtasyāpi jinasya tasya saddharmu saṃsthāsyati tasmi kāle / (94.1) Par.?
viṃśacca viṃśāntarakalpa pūrṇā etatpramāṇaṃ pratirūpakasya // (94.2) Par.?
maharddhikāḥ pañca mi śrāvakā ye nirdiṣṭa ye te maya agrabodhaye / (95.1) Par.?
anāgate 'dhvāni jināḥ svayaṃbhuvasteṣāṃ ca caryāṃ śṛṇuthā mamāntikāt // (95.2) Par.?
Duration=0.32121896743774 secs.